yzk/fasttext-san-iso-cbow
Updated
id
stringlengths 10
53
| sentence
stringlengths 1
18.5k
|
---|---|
sa_yamasmRti-s_0
|
āśramasthaṃ sukhāsīnaṃ
|
sa_yamasmRti-s_1
|
vedaśāstraviśāradam
|
sa_yamasmRti-s_2
|
apr̥cchann r̥ṣayo gatvā
|
sa_yamasmRti-s_3
|
yamaṃ yamitamānasam
|
sa_yamasmRti-s_4
|
mahāpātakasaṃyuktāḥ
|
sa_yamasmRti-s_5
|
upapātakinas tathā
|
sa_yamasmRti-s_6
|
yair yair vratair viśudhyanti
|
sa_yamasmRti-s_7
|
tan no brūhi mahāmune
|
sa_yamasmRti-s_8
|
divā vātārkasaṃspr̥ṣṭaṃ
|
sa_yamasmRti-s_9
|
rātrau nakṣatramārutaiḥ
|
sa_yamasmRti-s_10
|
saṃdhyādvayor vā saṃdhyābhyāṃ
|
sa_yamasmRti-s_11
|
pavitraṃ sarvadā jalam
|
sa_yamasmRti-s_12
|
svabhāvayuktam avyāptam
|
sa_yamasmRti-s_13
|
amedhyena sadā śuci
|
sa_yamasmRti-s_14
|
bhāṇḍasthaṃ dharaṇīsthaṃ vā
|
sa_yamasmRti-s_15
|
pānīyaṃ pāvanaṃ nr̥ṇāṃ
|
sa_yamasmRti-s_16
|
amedhyena tu saṃspr̥ṣṭo
|
sa_yamasmRti-s_17
|
rātrāv ahani vā dvijaḥ
|
sa_yamasmRti-s_18
|
sadyaḥ snātvā spr̥śed agniṃ
|
sa_yamasmRti-s_19
|
sandhyayoś ca sadā śuciḥ
|
sa_yamasmRti-s_20
|
śvāpadoṣṭrahayādyaiś ca
|
sa_yamasmRti-s_21
|
mānuṣaiś caritaṃ vinā
|
sa_yamasmRti-s_22
|
daṣṭaḥ snātvā śuciḥ sadyo
|
sa_yamasmRti-s_23
|
naraḥ saṃdhyādirātriṣu
|
sa_yamasmRti-s_24
|
antyād ajñānato bhuktvā
|
sa_yamasmRti-s_25
|
caṇḍālānnaṃ kathañcana
|
sa_yamasmRti-s_26
|
gomūtrayāvakāhāro
|
sa_yamasmRti-s_27
|
daśarātreṇa śudhyati
|
sa_yamasmRti-s_28
|
jalāgnyudbandhanabhraṣṭāḥ
|
sa_yamasmRti-s_29
|
pravrajyānāśakacyutāḥ
|
sa_yamasmRti-s_30
|
viṣaprapatanaprāyāḥ
|
sa_yamasmRti-s_31
|
śastraghātahatāś ca ye
|
sa_yamasmRti-s_32
|
navaite pratyavasitāḥ
|
sa_yamasmRti-s_33
|
sarvadharmabahiṣkr̥tāḥ
|
sa_yamasmRti-s_34
|
cāndrāyaṇena śudhyanti
|
sa_yamasmRti-s_35
|
taptakr̥cchradvayena vā
|
sa_yamasmRti-s_36
|
ubhayāvāsinaḥ pāpā
|
sa_yamasmRti-s_37
|
ye śyāmaśabalācyutāḥ
|
sa_yamasmRti-s_38
|
aindavābhyāṃ viśudhyanti
|
sa_yamasmRti-s_39
|
dattvā dhenuṃ tathā vr̥ṣaṃ
|
sa_yamasmRti-s_40
|
gobrāhmaṇahataṃ dagdhvā
|
sa_yamasmRti-s_41
|
mr̥tam udbandhanena ca
|
sa_yamasmRti-s_42
|
pāśaṃś chittvā tathā tasya
|
sa_yamasmRti-s_43
|
kr̥cchraṃ sāṃtapanaṃ caret
|
sa_yamasmRti-s_44
|
kr̥mibhir vraṇasaṃbhūtair
|
sa_yamasmRti-s_45
|
makṣikādyupaghātitaḥ
|
sa_yamasmRti-s_46
|
kr̥cchrābdaṃ samprakurvīta
|
sa_yamasmRti-s_47
|
parāko mohasaṃgamāt
|
sa_yamasmRti-s_48
|
ekaike tu kr̥te pāpe
|
sa_yamasmRti-s_49
|
prāyaścittaṃ vidur budhāḥ
|
sa_yamasmRti-s_50
|
sarvapātakasampāte
|
sa_yamasmRti-s_51
|
prāyaścittaṃ na vidyate
|
sa_yamasmRti-s_53
|
kapālagrahaṇaṃ smr̥tam
|
sa_yamasmRti-s_54
|
tat kāpālikam asyāgraṃ
|
sa_yamasmRti-s_55
|
prāyaścittaṃ manīṣibhiḥ
|
sa_yamasmRti-s_56
|
kāpālikānnabhoktr̥̄ṇāṃ
|
sa_yamasmRti-s_57
|
tannārīgāmināṃ tathā
|
sa_yamasmRti-s_58
|
jñānāt kr̥cchrābdam uddiṣṭam
|
sa_yamasmRti-s_59
|
ajñānād aindavadvayam
|
sa_yamasmRti-s_60
|
surāmadyapāne kr̥te
|
sa_yamasmRti-s_61
|
gomāṃsabhakṣaṇe 'pi vā
|
sa_yamasmRti-s_62
|
taptakr̥cchraparikliṣṭo
|
sa_yamasmRti-s_63
|
mauñjīhomena śudhyati
|
sa_yamasmRti-s_64
|
prāyaścitte 'vyavasite
|
sa_yamasmRti-s_65
|
kartā yadi vipadyate
|
sa_yamasmRti-s_66
|
śuddhas tad ahar evāsāv
|
sa_yamasmRti-s_67
|
ihaloke paratra ca
|
sa_yamasmRti-s_68
|
yāvad eko 'pr̥thagdravyaḥ
|
sa_yamasmRti-s_69
|
prāyaścittaṃ niṣevate
|
sa_yamasmRti-s_70
|
apraśastās tu taṃ spr̥ṣṭvā
|
sa_yamasmRti-s_71
|
bhaveyuḥ te vigarhitāḥ
|
sa_yamasmRti-s_72
|
asaṃbhojyā apratigrāhyā
|
sa_yamasmRti-s_73
|
asaṃpāṭhyā avivāhinaḥ
|
sa_yamasmRti-s_74
|
pūyante tadvrate pūrṇe
|
sa_yamasmRti-s_75
|
sarve te rikthabhāginaḥ
|
sa_yamasmRti-s_76
|
aśītir yasya varṣāṇi
|
sa_yamasmRti-s_77
|
bālo vāpy ūnaṣoḍaśaḥ
|
sa_yamasmRti-s_78
|
prāyaścittārdham arhanti
|
sa_yamasmRti-s_79
|
striyo rogiṇa eva ca
|
sa_yamasmRti-s_80
|
apūrṇaṣoḍaśābdasya
|
sa_yamasmRti-s_81
|
caturvarṣādhikasya ca
|
sa_yamasmRti-s_82
|
prāyaścittaṃ cared bhrātā
|
sa_yamasmRti-s_83
|
pitā vānyo 'pi bāndhavaḥ
|
sa_yamasmRti-s_84
|
ato bālatarasyāsya
|
sa_yamasmRti-s_85
|
nāparādho na pātakaṃ
|
sa_yamasmRti-s_86
|
rājadaṇḍo na tasyāsti
|
sa_yamasmRti-s_87
|
prāyaścittaṃ ca neṣyate
|
sa_yamasmRti-s_88
|
kr̥cchraṃ sāṃtapanaṃ kuryād
|
sa_yamasmRti-s_89
|
hatvā saṃkīrṇayonijam
|
sa_yamasmRti-s_90
|
sūtaṃ hatvātikr̥cchraṃ tu
|
sa_yamasmRti-s_91
|
kuṇḍagolakam eva ca
|
sa_yamasmRti-s_92
|
striyo hatvāviśeṣeṇa
|
sa_yamasmRti-s_93
|
carec cāndrāyaṇavratam
|
sa_yamasmRti-s_94
|
hatvā gāṃ kṣatriyaṃ vaiśyaṃ
|
sa_yamasmRti-s_95
|
śūdraṃ vāpy anulomajam
|
sa_yamasmRti-s_96
|
eṣāṃ bhuktvā striyo gatvā
|
sa_yamasmRti-s_97
|
tathaiva pratigr̥hya ca
|
sa_yamasmRti-s_98
|
kr̥cchrābdam abdakr̥cchraṃ vā
|
sa_yamasmRti-s_99
|
śuddhyarthaṃ samyag ācaret
|
sa_yamasmRti-s_100
|
anyaprāṇilayaṃ kurvan
|
Sanskrit texts from GRETIL and TITUS. They are transliterated in ISO 15919.