els_journal / texts /tripitaka /09-s0201m.mul.json
neuralworm's picture
rollback
3b58069
{
"title": "५. चूळयमकवग्गो",
"book_name": "५. चूळयमकवग्गो",
"chapter": "४. महायमकवग्गो",
"gathas": [
"‘‘बाहुकं अधिकक्‍कञ्‍च, गयं सुन्दरिकं मपि",
"सरस्सतिं पयागञ्‍च, अथो बाहुमतिं नदिं।",
"निच्‍चम्पि बालो पक्खन्दो",
"‘‘किं",
"वेरिं कतकिब्बिसं नरं, न हि नं सोधये पापकम्मिनं॥",
"‘‘सुद्धस्स",
"सुद्धस्स सुचिकम्मस्स, सदा सम्पज्‍जते वतं।",
"इधेव सिनाहि ब्राह्मण, सब्बभूतेसु करोहि खेमतं॥",
"‘‘सचे मुसा न भणसि, सचे पाणं न हिंससि।",
"सचे अदिन्‍नं नादियसि, सद्दहानो अमच्छरी।",
"किं काहसि गयं गन्त्वा, उदपानोपि ते गया’’ति॥",
"चतुत्तालीसपदा वुत्ता, सन्धयो पञ्‍च देसिता।",
"सल्‍लेखो नाम सुत्तन्तो, गम्भीरो सागरूपमोति॥",
"मूलसुसंवरधम्मदायादा, भेरवानङ्गणाकङ्खेय्यवत्थं।",
"सल्‍लेखसम्मादिट्ठिसतिपट्ठं, वग्गवरो असमो सुसमत्तो॥",
"‘‘सोतत्तो सोसिन्‍नो",
"नग्गो न चग्गिमासीनो, एसनापसुतो मुनी’’ति॥",
"चूळसीहनादलोमहंसवरो, महाचूळदुक्खक्खन्धअनुमानिकसुत्तं।",
"खिलपत्थमधुपिण्डिकद्विधावितक्‍क, पञ्‍चनिमित्तकथा पुन वग्गो॥",
"‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।",
"रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥",
"‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं।",
"रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’’ति",
"‘पातुरहोसि",
"धम्मो असुद्धो समलेहि चिन्तितो।",
"अपापुरेतं",
"सुणन्तु धम्मं विमलेनानुबुद्धं॥",
"‘सेले",
"यथापि पस्से जनतं समन्ततो।",
"तथूपमं धम्ममयं सुमेध,",
"पासादमारुय्ह समन्तचक्खु।",
"सोकावतिण्णं",
"अवेक्खस्सु जातिजराभिभूतं॥",
"‘उट्ठेहि",
"सत्थवाह अणण विचर लोके।",
"देसस्सु",
"अञ्‍ञातारो भविस्सन्ती’’’ति॥",
"‘अपारुता",
"ये सोतवन्तो पमुञ्‍चन्तु सद्धं।",
"विहिंससञ्‍ञी पगुणं न भासिं,",
"धम्मं पणीतं मनुजेसु ब्रह्मे’’’ति॥",
"‘सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो।",
"सब्बञ्‍जहो तण्हाक्खये विमुत्तो, सयं अभिञ्‍ञाय कमुद्दिसेय्यं॥",
"‘न",
"सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो॥",
"‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।",
"एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥",
"‘धम्मचक्‍कं पवत्तेतुं, गच्छामि कासिनं पुरं।",
"अन्धीभूतस्मिं",
"‘मादिसा",
"जिता मे पापका धम्मा, तस्माहमुपक जिनो’ति॥",
"मोळियफग्गुनरिट्ठञ्‍च",
"रासिकणेरुमहागजनामो, सारूपमो",
"‘‘अयं लोको परो लोको, जानता सुप्पकासितो।",
"यञ्‍च मारेन सम्पत्तं, अप्पत्तं यञ्‍च मच्‍चुना॥",
"‘‘सब्बं लोकं अभिञ्‍ञाय, सम्बुद्धेन पजानता।",
"विवटं अमतद्वारं, खेमं निब्बानपत्तिया॥",
"‘‘छिन्‍नं पापिमतो सोतं, विद्धस्तं विनळीकतं।",
"पामोज्‍जबहुला होथ, खेमं पत्तत्थ",
"गिञ्‍जकसालवनं परिहरितुं, पञ्‍ञवतो पुन सच्‍चकनिसेधो।",
"मुखवण्णपसीदनतापिन्दो, केवट्टअस्सपुरजटिलेन॥",
"‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना।",
"ताव सहस्सधा लोको, एत्थ ते वत्तते",
"‘‘परोपरञ्‍च",
"इत्थभावञ्‍ञथाभावं, सत्तानं आगतिं गति’’न्ति॥",
"‘‘भवेवाहं भयं दिस्वा, भवञ्‍च विभवेसिनं।",
"भवं नाभिवदिं किञ्‍चि, नन्दिञ्‍च न उपादियि’’न्ति॥",
"‘‘कीदिसो निरयो आसि, यत्थ दूसी अपच्‍चथ।",
"विधुरं सावकमासज्‍ज, ककुसन्धञ्‍च ब्राह्मणं॥",
"‘‘सतं आसि अयोसङ्कू, सब्बे पच्‍चत्तवेदना।",
"ईदिसो निरयो आसि, यत्थ दूसी अपच्‍चथ।",
"विधुरं सावकमासज्‍ज, ककुसन्धञ्‍च ब्राह्मणं॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं",
"‘‘मज्झे सरस्स तिट्ठन्ति, विमाना कप्पट्ठायिनो।",
"वेळुरियवण्णा रुचिरा, अच्‍चिमन्तो पभस्सरा।",
"अच्छरा तत्थ नच्‍चन्ति, पुथु नानत्तवण्णियो॥",
"‘‘यो",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘यो वे बुद्धेन चोदितो, भिक्खु सङ्घस्स पेक्खतो।",
"मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘यो वेजयन्तं पासादं, पादङ्गुट्ठेन कम्पयि।",
"इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘यो वेजयन्तपासादे, सक्‍कं सो परिपुच्छति।",
"अपि वासव जानासि, तण्हाक्खयविमुत्तियो।",
"तस्स सक्‍को वियाकासि, पञ्हं पुट्ठो यथातथं॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘यो ब्रह्मं परिपुच्छति, सुधम्मायाभितो सभं।",
"अज्‍जापि",
"पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं॥",
"‘‘तस्स",
"न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु॥",
"‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं।",
"सोहं अज्‍ज कथं वज्‍जं, अहं निच्‍चोम्हि सस्सतो॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘यो महामेरुनो कूटं, विमोक्खेन अफस्सयि।",
"वनं पुब्बविदेहानं, ये च भूमिसया नरा॥",
"‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।",
"तादिसं भिक्खुमासज्‍ज, कण्ह दुक्खं निगच्छसि॥",
"‘‘न",
"बालो च जलितं अग्गिं, आसज्‍ज नं स डय्हति॥",
"‘‘एवमेव तुवं मार, आसज्‍ज नं तथागतं।",
"सयं डहिस्ससि अत्तानं, बालो अग्गिंव संफुसं॥",
"‘‘अपुञ्‍ञं पसवी मारो, आसज्‍ज नं तथागतं।",
"किन्‍नु मञ्‍ञसि पापिम, न मे पापं विपच्‍चति॥",
"‘‘करोतो चीयति पापं, चिररत्ताय अन्तक।",
"मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु॥",
"‘‘इति",
"ततो सो दुम्मनो यक्खो, नतत्थेवन्तरधायथा’’ति॥",
"सालेय्य वेरञ्‍जदुवे च तुट्ठि, चूळमहाधम्मसमादानञ्‍च।",
"वीमंसका कोसम्बि च ब्राह्मणो, दूसी च मारो दसमो च वग्गो॥",
"मूलपरियायो चेव, सीहनादो च उत्तमो।",
"ककचो चेव गोसिङ्गो, सालेय्यो च इमे पञ्‍च॥"
]
}